STC
巴利语: accantasaṃyoga - accantasaṃyogavant
中文: 时空连续性关系
English: Spatio- Temporal Continuity Relation
这里,宾语形式的表达某种空间或时间的词语被用来表达;任何一个因素(空间/时间)的持续性。 例如:
空间
yojanaṃ dīgho (一)日脚程长
graph LR A(yojanaṃ<br>日脚程)--STC-->B(dīgho<br>长)
yojanaṃ gacchati 走(一)日脚程
graph LR A(yojanaṃ<br>日脚程)--STC-->B(gacchati<br>走)
yojanaṃ maggo (一)日脚程(长)的路
graph LR A(yojanaṃ<br>日脚程)--STC-->B(maggo<br>路)
时间
māsaṃ khīraṃ 牛奶(经过)(一个)月
graph LR A(māsaṃ<br>月)--STC-->B(khīraṃ<br>牛奶)
masaṃ rāmanīyā 快乐(经过)(一个)月
graph LR A(māsaṃ<br>月)--STC-->B(ramanīyā<br>快乐)
māsaṃ sajjhayati 学习(经过)(一个)月
graph LR A(māsaṃ<br>月)--STC-->B(sajjhayati<br>学习)
最后更新于
这有帮助吗?