STC

  • 巴利语: accantasaṃyoga - accantasaṃyogavant

  • 中文: 时空连续性关系

  • English: Spatio- Temporal Continuity Relation

这里,宾语形式的表达某种空间或时间的词语被用来表达;任何一个因素(空间/时间)的持续性。 例如:

空间

yojanaṃ dīgho (一)日脚程长

graph LR
A(yojanaṃ<br>日脚程)--STC-->B(dīgho<br>长)

yojanaṃ gacchati 走(一)日脚程

graph LR
A(yojanaṃ<br>日脚程)--STC-->B(gacchati<br>走)

yojanaṃ maggo (一)日脚程(长)的路

graph LR
A(yojanaṃ<br>日脚程)--STC-->B(maggo<br>路)

时间

māsaṃ khīraṃ 牛奶(经过)(一个)月

graph LR
A(māsaṃ<br>月)--STC-->B(khīraṃ<br>牛奶)

masaṃ rāmanīyā 快乐(经过)(一个)月

graph LR
A(māsaṃ<br>月)--STC-->B(ramanīyā<br>快乐)

māsaṃ sajjhayati 学习(经过)(一个)月

graph LR
A(māsaṃ<br>月)--STC-->B(sajjhayati<br>学习)

最后更新于